25-е занятие

Занятие “Санскритского синтаксиса“ с Э.З. Лейтаном 29 августа 2021, началась 7-я четверка, 25-е занятие, прошли фразы 86-91 из Хитопадеши, разбирали предложение из Ньяябхашьи, строфу из “Шишупалавадхи“ и несколько мест из “Тантралоки“ Абинавагупты. 86) atrāntare śukenoktam deva karpūradvīpādayo laghudvīpā jambūdvīpāntargatā eva. tatrāpi devapādānām evādhipatyam. 87) rājñāpy uktam evam eva, yataḥ rājā mattaḥ śiśuś caiva pramadā dhanagarvitaḥ / aprāpyam api vāñchanti kiṃ punar labhyate ʼpi yat* // *) var. lect.: kiṃ punar labhyam eva yat. 88) tato mayoktam — yadi vacanamātreṇaivādhipatyaṃ siddhyati tadā jambūdvīpe ’py asmatprabhor hiraṇyagarbhasya svāmyam asti. 89) śuko brūte katham atra nirṇayaḥ. mayoktaṃ saṅgrāma eva. rājñā vihasyoktam svasvāminaṃ gatvā sajjīkuru. 90) tadā mayoktam svadūto ’pi prasthāpyatām. rājovāca kaḥ prayāsyati dautyena. yata evambhūto dūtaḥ kāryaḥ. 91) bhakto guṇī śucir dakṣaḥ pragalbho ’vyasanī kṣamī / brāhmaṇaḥ paramarmajño dūtaḥ syāt pratibhānavān //
Back to Top