Damodarastakam - Srila Bhakti Bibudha Bodhayan Goswami Maharaj

Damodarastakam - October 2017 Kartik Vrindavan श्री श्री दामोदराष्टकं - Damodarastakam नमामीश्वरं सच्-चिद्-आनन्द-रूपं लसत्-कुण्डलं गोकुले भ्राजमनम् यशोदा-भियोलूखलाद् धावमानं परामृष्टम् अत्यन्ततो द्रुत्य गोप्या ॥ १॥ namāmīśvaraṁ sac-cid-ānanda-rūpaṁ lasat-kuṇḍalaṁ gokule bhrājamanam yaśodā-bhiyolūkhalād dhāvamānaṁ parāmṛṣṭam atyantato drutya gopyā ॥ 1॥ रुदन्तं मुहुर् नेत्र-युग्मं मृजन्तम् कराम्भोज-युग्मेन सातङ्क-नेत्रम् मुहुः श्वास-कम्प-त्रिरेखाङ्क-कण्ठ स्थित-ग्रैवं दामोदरं भक्ति-बद्धम् ॥ २॥ rudantaṁ muhur netra-yugmaṁ mṛjantam karāmbhoja-yugmena sātaṅka-netram muhuḥ śvāsa-kampa-trirekhāṅka-kaṇṭha sthita-graivaṁ dāmodaraṁ bhakti-baddham ॥ 2॥ इतीदृक् स्व-लीलाभिर् आनन्द-कुण्डे स्व-घोषं निमज्जन्तम् आख्यापयन्तम् तदीयेषित-ज्ञेषु भक्तैर् जितत्वं पुनः प्रेमतस् तं शतावृत्ति वन्दे ॥ ३॥ itīdṛk sva-līlābhir ānanda-kuṇḍe sva-ghoṣaṁ nimajjantam ākhyāpayantam tadīyeṣita-jñeṣu bhaktair jitatvaṁ punaḥ prematas taṁ śatāvṛtti vande ॥ 3॥ वरं देव मोक्षं न मोक्षावधिं वा न चन्यं वृणे ‘हं वरेषाद् अपीह इदं ते वपुर् नाथ गोपाल-बालं सदा मे मनस्य् आविरास्तां किम् अन्यैः ॥ ४॥ varaṁ deva mokṣaṁ na mokṣāvadhiṁ vā na canyaṁ vṛṇe ‘haṁ vareṣād apīha idaṁ te vapur nātha gopāla-bālaṁ sadā me manasy āvirāstāṁ kim anyaiḥ ॥ 4॥ इदं ते मुखाम्भोजम् अत्यन्त-नीलैर् वृतं कुन्तलैः स्निग्ध-रक्तैश् च गोप्या मुहुश् चुम्बितं बिम्ब-रक्ताधरं मे मनस्य् आविरास्ताम् अलं लक्ष-लाभैः ॥ ५॥ idaṁ te mukhāmbhojam atyanta-nīlair vṛtaḿ kuntalaiḥ snigdha-raktaiś ca gopyā muhuś cumbitaṁ bimba-raktādharaṁ me manasy āvirāstām alaṁ lakṣa-lābhaiḥ ॥ 5॥ नमो देव दामोदरानन्त विष्णो प्रसीद प्रभो दुःख-जालाब्धि-मग्नम् कृपा-दृष्टि-वृष्ट्याति-दीनं बतानु गृहाणेष माम् अज्ञम् एध्य् अक्षि-दृश्यः ॥ ६॥ namo deva dāmodarānanta viṣṇo prasīda prabho duḥkha-jālābdhi-magnam kṛpā-dṛṣṭi-vṛṣṭyāti-dīnaṁ batānu gṛhāṇeṣa mām ajñam edhy akṣi-dṛśyaḥ ॥ 6॥ कुवेरात्मजौ बद्ध-मूर्त्यैव यद्वत् त्वया मोचितौ भक्ति-भाजौ कृतौ च तथा प्रेम-भक्तिं स्वकां मे प्रयच्छ न मोक्षे ग्रहो मे ‘स्ति दामोदरेह ॥ ७॥ kuverātmajau baddha-mūrtyaiva yadvat tvayā mocitau bhakti-bhājau kṛtau ca tathā prema-bhaktiṁ svakāṁ me prayaccha na mokṣe graho me ‘sti dāmodareha ॥ 7॥ नमस्
Back to Top