Sri Rama Ashtottara Sata Namavalli | 108 Names of Lord Sri Rama @Jothishi

SRI RAMA ASHTOTTARA SATA NAMAAVALI ōṃ śrīrāmāya namaḥ ōṃ rāmabhadrāya namaḥ ōṃ rāmachandrāya namaḥ ōṃ śāśvatāya namaḥ ōṃ rājīvalōchanāya namaḥ ōṃ śrīmatē namaḥ ōṃ rājēndrāya namaḥ ōṃ raghupuṅgavāya namaḥ ōṃ jānakīvallabhāya namaḥ ōṃ jaitrāya namaḥ ॥ 10 ॥ ōṃ jitāmitrāya namaḥ ōṃ janārdanāya namaḥ ōṃ viśvāmitrapriyāya namaḥ ōṃ dāntāya namaḥ ōṃ śaraṇatrāṇatatparāya namaḥ ōṃ vālipramathanāya namaḥ ōṃ vāṅminē namaḥ ōṃ satyavāchē namaḥ ōṃ satyavikramāya namaḥ ōṃ satyavratāya namaḥ ॥ 20 ॥ ōṃ vratadharāya namaḥ ōṃ sadā hanumadāśritāya namaḥ ōṃ kōsalēyāya namaḥ ōṃ kharadhvaṃsinē namaḥ ōṃ virādhavadhapaṇḍitāya namaḥ ōṃ vibhīṣaṇaparitrātrē namaḥ ōṃ harakōdaṇḍa khaṇḍanāya namaḥ ōṃ saptasāla prabhēttrē namaḥ ōṃ daśagrīvaśirōharāya namaḥ ōṃ jāmadagnyamahādarpadaḻanāya namaḥ ॥ 30 ॥ ōṃ tāṭakāntakāya namaḥ ōṃ vēdānta sārāya namaḥ ōṃ vēdātmanē namaḥ ōṃ bhavarōgasya bhēṣajāya namaḥ ōṃ dūṣaṇatriśirōhantrē namaḥ ōṃ trimūrtayē namaḥ ōṃ triguṇātmakāya namaḥ ōṃ trivikramāya namaḥ ōṃ trilōkātmanē namaḥ ōṃ puṇyachāritrakīrtanāya namaḥ ॥ 40 ॥ ōṃ trilōkarakṣakāya namaḥ ōṃ dhanvinē namaḥ ōṃ daṇḍakāraṇyakartanāya namaḥ ōṃ ahalyāśāpaśamanāya namaḥ ōṃ pitṛbhaktāya namaḥ ōṃ varapradāya namaḥ ōṃ jitakrōdhāya namaḥ ōṃ jitāmitrāya namaḥ ōṃ jagadguravē namaḥ ōṃ ṛkṣavānarasaṅghātinē namaḥ ॥ 50॥ ōṃ chitrakūṭasamāśrayāya namaḥ ōṃ jayantatrāṇa varadāya namaḥ ōṃ sumitrāputra sēvitāya namaḥ ōṃ sarvadēvādidēvāya namaḥ ōṃ mṛtavānarajīvanāya namaḥ ōṃ māyāmārīchahantrē namaḥ ōṃ mahādēvāya namaḥ ōṃ mahābhujāya namaḥ ōṃ sarvadēvastutāya namaḥ ōṃ saumyāya namaḥ ॥ 60 ॥ ōṃ brahmaṇyāya namaḥ ōṃ munisaṃstutāya namaḥ ōṃ mahāyōginē namaḥ ōṃ mahōdārāya namaḥ ōṃ sugrīvēpsita rājyadāya namaḥ ōṃ sarvapuṇyādhika phalāya namaḥ ōṃ smṛtasarvāghanāśanāya namaḥ ōṃ ādipuruṣāya namaḥ ōṃ paramapuruṣāya namaḥ ōṃ mahāpuruṣāya namaḥ ॥ 70 ॥ ōṃ puṇyōdayāya namaḥ ōṃ dayāsārāya namaḥ ōṃ purāṇāya namaḥ ōṃ puruṣōttamāya namaḥ ōṃ smitavaktrāya namaḥ ōṃ mitabhāṣiṇē namaḥ ōṃ pūrvabhāṣiṇē namaḥ ōṃ rāghavāya namaḥ ōṃ anantaguṇagambhīrāya namaḥ ōṃ dhīrōdātta guṇōttamāya namaḥ ॥ 80 ॥ ōṃ māyāmānuṣachāritrāya namaḥ ōṃ mahādēvādi pūjitāya namaḥ ōṃ sētukṛtē namaḥ ōṃ jitavārāśayē namaḥ ōṃ sarvatīrthamayāya namaḥ ōṃ harayē namaḥ ōṃ śyāmāṅgāya namaḥ ōṃ sundarāya namaḥ ōṃ śūrāya namaḥ ōṃ pītavāsasē namaḥ ॥ 90 ॥ ōṃ dhanurdharāya namaḥ ōṃ sarvayajñādhipāya namaḥ ōṃ yajvanē namaḥ ōṃ jarāmaraṇavarjitāya namaḥ ōṃ śivaliṅgapratiṣṭhātrē namaḥ ōṃ sarvāvaguṇavarjitāya namaḥ ōṃ paramātmanē namaḥ ōṃ parasmai brahmaṇē namaḥ ōṃ sachchidānanda vigrahāya namaḥ ōṃ parasmaijyōtiṣē namaḥ ॥ 100 ॥ ōṃ parasmai dhāmnē namaḥ ōṃ parākāśāya namaḥ ōṃ parātparāya namaḥ ōṃ parēśāya namaḥ ōṃ pāragāya namaḥ ōṃ pārāya namaḥ ōṃ sarvadēvātmakāya namaḥ ōṃ parāya namaḥ ॥ 108 ॥ iti śrī rāmāṣṭōttara śatanāmāvaḻīssamāptā ॥ #RamaAshtotara #108Names #NamesofSriRama #sriramaashtottarashatanamavalli #jothishi #108namesofbhagwanshriram #sriram #sriramanavami #ramayana #108 #ramayanam #shriram #shriramkatha
Back to Top