Chidananda Roopah Shivoham Shivoham - Nirvana Shatkam - 6 slokas by Jagadguru Adi Shankaracharya

Sri Adi Sankara was a young boy of eight and wandering near River Narmada and encountered the seer Govinda Bhawatpada who asked him, “Who are you?“. The boy answered with these stanzas, which are known as “Nirvāṇa Shatkam“ or Ātma Shatkam“. Swami Govindapada accepted Ādi Śaṅkara as his disciple manobuddhyahaṅkāra cittāni nāhaṃ na ca śrotrajihve na ca ghrāṇanetre na ca vyoma bhūmir na tejo na vāyuḥ cidānandarūpaḥ śivo’ham śivo’ham na ca prāṇasaṅjño na vai pañcavāyuḥ na vā saptadhātur na vā pañcakośaḥ na vākpāṇipādau na copasthapāyu cidānandarūpaḥ śivo’ham śivo’ham na me dveşarāgau na me lobhamohau mado naiva me naiva mātsaryabhāvaḥ na dharmo na cārtho na kāmo na mokşaḥ cidānandarūpaḥ śivo’ham śivo’ham na puṇyaṃ na pāpaṃ na saukhyaṃ na duhkhaṃ na mantro na tīrthaṃ na vedā na yajña ahaṃ bhojanaṃ naiva bhojyaṃ na bhoktā cidānandarūpaḥ śivo’ham śivo’ham na me mṛtyuśaṅkā na me jātibhedaḥ pitā naiva me naiva mātā na janmaḥ na bandhur na mitraṃ gururnaiva śişyaḥ cidānandarūpaḥ śivo’ham śivo’ham ahaṃ nirvikalpo nirākāra rūpo vibhutvā ca sarvatra sarvendriyāṇaṃ na cāsaṅgataṃ naiva muktir na meyaḥ cidānandarūpaḥ śivo’ham śivo’ham #ChidanandaRoopah #ShivohamShivoham #NirvanaShatkam #jothishi
Back to Top