108 имен Господа Шивы

oṃ śivāya namaḥ Благому oṃ maheśvarāya namaḥ Великому Богу oṃ śaṃbhave namaḥ Приносящему счастье oṃ pinākine namaḥ Хозяину лука «Пинака» oṃ śaśiśekharāya namaḥ Тому, у кого на голове полумесяц, oṃ vāmadevāya namaḥ Богу все живых существ oṃ virūpāxāya namaḥ Обладателю необычных глаз (три глаза) oṃ kapardine namaḥ Тому, чьи волосы спутаны, oṃ nīlalohitāya namaḥ Сине-красному oṃ śaṇakarāya namaḥ Дарующему процветание oṃ śūlapāṇaye namaḥ Тому, в чьей руке трезубец, oṃ khaṭvāṇagine namaḥ Тому, кто держит палку с черепом на конце, oṃ viśhṇuvallabhāya namaḥ Тому, кому поклоняется Вишну, oṃ śipiviśhṭāya namaḥ Пронизанному лучами света oṃ aṃbikānāthāya namaḥ Супругу Амбики (она же Парвати) oṃ śrīkaṇṭhāya namaḥ Тому, у кого горло сияет, oṃ bhaktavatsalāya namaḥ Тому, кто любит свои почитателей, oṃ bhavāya namaḥ Источнику существования oṃ śarvāya namaḥ Тому, кто уничтожит все во время пралайи oṃ trilokeśāya namaḥ Господу трех миров (мира людей, богов и демонов) oṃ śitikaṇṭhāya namaḥ Тому, у кого темная шея oṃ śivāpriyāya namaḥ Любимому Шакти (Парвати) oṃ ugrāya namaḥ Свирепому oṃ kapāline namaḥ Носящему череп oṃ kāmāraye namaḥ Врагу Камы, бога любви, oṃ andhakāsurasūdanāya namaḥ Убийце демона Андхаки oṃ gaṅgādharāya namaḥ Держащему Гангу oṃ lalātāxāya namaḥ Имеющему глаз на лбу oṃ kālakālāya namaḥ Врагу Времени (то есть Смерти) oṃ kṛpānidhaye namaḥ Океану сострадания oṃ bhīmāya namaḥ Ужасному oṃ paraśuhastāya namaḥ Держащему в руке боевой топор oṃ mṛgapāṇaye namaḥ Тому, кто придерживает рукой оленя, oṃ jaṭādharāya namaḥ Тому, у кого спутанные волосы, oṃ kailāsavāsine namaḥ Живущему на горе Кайлас oṃ kavachine namaḥ Защищенному oṃ kaṭhorāya namaḥ Жестокому oṃ tripurāntakāya namaḥ Тому, кто сжег три города демонов, oṃ vṛśhāṇakāya namaḥ Тому, чем символ – Закон (дхарма), oṃ vṛśhabhārūḍhaya namaḥ Сидящему на буйволе oṃ bhasmoddhūlitavigrahāya namaḥ Тому, чье тело покрыто священным пеплом, oṃ sāmapriyāya namaḥ Любителю музыки oṃ svaramayāya namaḥ Тому, кто воплотился в звуке ОМ, oṃ trayīmūrtaye namaḥ Трёхформенный om anīśvarāya namaḥ Настоящий владыка om sarvajсāya namaḥ Всезнающий om paramatmane namaḥ Сверхдуша om somasūryāgnilocanāya namaḥ Лунный, солнечный, огненный взгляд оm haviṣe namaḥ Принимающий жертвоприношение om yajñamayāya namaḥ Содержащий в себе жертву om somāya namaḥ Нектар Сомы om paṁcavaktrāya namaḥ Пятиликий om sadāśivāya namaḥ Вечный Шива om viśveśvarāya namaḥ Вселенский правитель om vīrabhadrāya namaḥ Великий герой om gaṇanāthāya namaḥ Повелитель Ганов om prajāpataye namaḥ Творец om hiraṇyaretase namaḥ Золотое семя оm durdharṣāya namaḥ Непобедимый, неприступный, надменный om girīśāya namaḥ Повелитель гор om giriśāya namaḥ Обитатель гор om anadhāya namaḥ Бедняк om bhujaṁgabhūṣaṇāya namaḥ Украшенный змеями om bhargāya namaḥ Сияющий om giridhanvane namaḥ Использующий гору как лук om giripriyāya namaḥ Возлюбленный гор om kṛttavāsase namaḥ Одетый в шкуру om purārātaye namaḥ Защищающий как крепость om bhagavate namaḥ Благодатель om mṛtyuṁjayāya namaḥ Победитель смерти ramathādhipāya namaḥ Повелитель злых духов om sūkṣmatanave namaḥ Тончайший om jagadvyāpine namaḥ Управляющий вселенной om jagadguruve namaḥ Вселенский гуру om vyomakeśāya namaḥ С волосами как небо om mahāsenajanakāya namaḥ Отец Махасены om cāruvikramāya namaḥ Источающий красоту om rudrāya namaḥ Ревущий Рудра om bhūtapataye namaḥ Повелитель призраков om sthāṇave namaḥ Укоренившийся om ahayebudhnyāya namaḥ Стоящий на змеях om digaṁbarāya namaḥ Одетый в небо (Обнажённый) om aṣṭamūrtaye namaḥ Восьмиформенный om anekātmane namaḥ Находящийся во всех душах om sāttvikāya namaḥ Праведный om śuddhavigrahāya namaḥ Чистейший om śāśvatāya namaḥ Постоянный и неизменный om khaṇḍaparaśave namaḥ Разрубающий om ajсāya namaḥ Слушающий om pāśavimocakāya namaḥ Избавляющий от оков om mṛḍāya namaḥ Осчастливливающий om paśupataye namaḥ Повелитель животных om devāya namaḥ Божественный om mahādevāya namaḥ Сверхбожественный om avyayāya namaḥ Неиссякающий om haraye namaḥ Хара om bhaganetrabhide namaḥ Уничтожитель бхагов om avyaktāya namaḥ Невидимый om dakṣadhvaraharāya namaḥ Уничтоживший жертвоприношение Дакши om harāya namaḥ Разрушающий om pūṣadantabhide namaḥ Взращивающий om avyagrāya namaḥ Спокойный om sahasrākṣāya namaḥ Тысячеглазый (Имеющий тысячу осей) om sahasrapade namaḥ Тысяченогий om apavargapradāya namaḥ Дающий и берущий om anantāya namaḥ Бесконечный om tārakāya namaḥ Освобождающий om parameśvarāya namaḥ Сверхвладыка
Back to Top